Declension table of ?śundhamāna

Deva

NeuterSingularDualPlural
Nominativeśundhamānam śundhamāne śundhamānāni
Vocativeśundhamāna śundhamāne śundhamānāni
Accusativeśundhamānam śundhamāne śundhamānāni
Instrumentalśundhamānena śundhamānābhyām śundhamānaiḥ
Dativeśundhamānāya śundhamānābhyām śundhamānebhyaḥ
Ablativeśundhamānāt śundhamānābhyām śundhamānebhyaḥ
Genitiveśundhamānasya śundhamānayoḥ śundhamānānām
Locativeśundhamāne śundhamānayoḥ śundhamāneṣu

Compound śundhamāna -

Adverb -śundhamānam -śundhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria