Declension table of ?śundhamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śundhamānam | śundhamāne | śundhamānāni |
Vocative | śundhamāna | śundhamāne | śundhamānāni |
Accusative | śundhamānam | śundhamāne | śundhamānāni |
Instrumental | śundhamānena | śundhamānābhyām | śundhamānaiḥ |
Dative | śundhamānāya | śundhamānābhyām | śundhamānebhyaḥ |
Ablative | śundhamānāt | śundhamānābhyām | śundhamānebhyaḥ |
Genitive | śundhamānasya | śundhamānayoḥ | śundhamānānām |
Locative | śundhamāne | śundhamānayoḥ | śundhamāneṣu |