Declension table of ?śundhamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śundhamānaḥ | śundhamānau | śundhamānāḥ |
Vocative | śundhamāna | śundhamānau | śundhamānāḥ |
Accusative | śundhamānam | śundhamānau | śundhamānān |
Instrumental | śundhamānena | śundhamānābhyām | śundhamānaiḥ śundhamānebhiḥ |
Dative | śundhamānāya | śundhamānābhyām | śundhamānebhyaḥ |
Ablative | śundhamānāt | śundhamānābhyām | śundhamānebhyaḥ |
Genitive | śundhamānasya | śundhamānayoḥ | śundhamānānām |
Locative | śundhamāne | śundhamānayoḥ | śundhamāneṣu |