Declension table of śunaka

Deva

MasculineSingularDualPlural
Nominativeśunakaḥ śunakau śunakāḥ
Vocativeśunaka śunakau śunakāḥ
Accusativeśunakam śunakau śunakān
Instrumentalśunakena śunakābhyām śunakaiḥ śunakebhiḥ
Dativeśunakāya śunakābhyām śunakebhyaḥ
Ablativeśunakāt śunakābhyām śunakebhyaḥ
Genitiveśunakasya śunakayoḥ śunakānām
Locativeśunake śunakayoḥ śunakeṣu

Compound śunaka -

Adverb -śunakam -śunakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria