Declension table of śunaḥśepākhyāna

Deva

NeuterSingularDualPlural
Nominativeśunaḥśepākhyānam śunaḥśepākhyāne śunaḥśepākhyānāni
Vocativeśunaḥśepākhyāna śunaḥśepākhyāne śunaḥśepākhyānāni
Accusativeśunaḥśepākhyānam śunaḥśepākhyāne śunaḥśepākhyānāni
Instrumentalśunaḥśepākhyānena śunaḥśepākhyānābhyām śunaḥśepākhyānaiḥ
Dativeśunaḥśepākhyānāya śunaḥśepākhyānābhyām śunaḥśepākhyānebhyaḥ
Ablativeśunaḥśepākhyānāt śunaḥśepākhyānābhyām śunaḥśepākhyānebhyaḥ
Genitiveśunaḥśepākhyānasya śunaḥśepākhyānayoḥ śunaḥśepākhyānānām
Locativeśunaḥśepākhyāne śunaḥśepākhyānayoḥ śunaḥśepākhyāneṣu

Compound śunaḥśepākhyāna -

Adverb -śunaḥśepākhyānam -śunaḥśepākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria