Declension table of ?śumbhyamānā

Deva

FeminineSingularDualPlural
Nominativeśumbhyamānā śumbhyamāne śumbhyamānāḥ
Vocativeśumbhyamāne śumbhyamāne śumbhyamānāḥ
Accusativeśumbhyamānām śumbhyamāne śumbhyamānāḥ
Instrumentalśumbhyamānayā śumbhyamānābhyām śumbhyamānābhiḥ
Dativeśumbhyamānāyai śumbhyamānābhyām śumbhyamānābhyaḥ
Ablativeśumbhyamānāyāḥ śumbhyamānābhyām śumbhyamānābhyaḥ
Genitiveśumbhyamānāyāḥ śumbhyamānayoḥ śumbhyamānānām
Locativeśumbhyamānāyām śumbhyamānayoḥ śumbhyamānāsu

Adverb -śumbhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria