Declension table of ?śumbhyamāna

Deva

NeuterSingularDualPlural
Nominativeśumbhyamānam śumbhyamāne śumbhyamānāni
Vocativeśumbhyamāna śumbhyamāne śumbhyamānāni
Accusativeśumbhyamānam śumbhyamāne śumbhyamānāni
Instrumentalśumbhyamānena śumbhyamānābhyām śumbhyamānaiḥ
Dativeśumbhyamānāya śumbhyamānābhyām śumbhyamānebhyaḥ
Ablativeśumbhyamānāt śumbhyamānābhyām śumbhyamānebhyaḥ
Genitiveśumbhyamānasya śumbhyamānayoḥ śumbhyamānānām
Locativeśumbhyamāne śumbhyamānayoḥ śumbhyamāneṣu

Compound śumbhyamāna -

Adverb -śumbhyamānam -śumbhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria