Declension table of ?śumbhyamāna

Deva

MasculineSingularDualPlural
Nominativeśumbhyamānaḥ śumbhyamānau śumbhyamānāḥ
Vocativeśumbhyamāna śumbhyamānau śumbhyamānāḥ
Accusativeśumbhyamānam śumbhyamānau śumbhyamānān
Instrumentalśumbhyamānena śumbhyamānābhyām śumbhyamānaiḥ śumbhyamānebhiḥ
Dativeśumbhyamānāya śumbhyamānābhyām śumbhyamānebhyaḥ
Ablativeśumbhyamānāt śumbhyamānābhyām śumbhyamānebhyaḥ
Genitiveśumbhyamānasya śumbhyamānayoḥ śumbhyamānānām
Locativeśumbhyamāne śumbhyamānayoḥ śumbhyamāneṣu

Compound śumbhyamāna -

Adverb -śumbhyamānam -śumbhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria