Declension table of ?śumbhya

Deva

NeuterSingularDualPlural
Nominativeśumbhyam śumbhye śumbhyāni
Vocativeśumbhya śumbhye śumbhyāni
Accusativeśumbhyam śumbhye śumbhyāni
Instrumentalśumbhyena śumbhyābhyām śumbhyaiḥ
Dativeśumbhyāya śumbhyābhyām śumbhyebhyaḥ
Ablativeśumbhyāt śumbhyābhyām śumbhyebhyaḥ
Genitiveśumbhyasya śumbhyayoḥ śumbhyānām
Locativeśumbhye śumbhyayoḥ śumbhyeṣu

Compound śumbhya -

Adverb -śumbhyam -śumbhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria