Declension table of ?śumbhitavya

Deva

NeuterSingularDualPlural
Nominativeśumbhitavyam śumbhitavye śumbhitavyāni
Vocativeśumbhitavya śumbhitavye śumbhitavyāni
Accusativeśumbhitavyam śumbhitavye śumbhitavyāni
Instrumentalśumbhitavyena śumbhitavyābhyām śumbhitavyaiḥ
Dativeśumbhitavyāya śumbhitavyābhyām śumbhitavyebhyaḥ
Ablativeśumbhitavyāt śumbhitavyābhyām śumbhitavyebhyaḥ
Genitiveśumbhitavyasya śumbhitavyayoḥ śumbhitavyānām
Locativeśumbhitavye śumbhitavyayoḥ śumbhitavyeṣu

Compound śumbhitavya -

Adverb -śumbhitavyam -śumbhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria