Declension table of ?śumbhitavat

Deva

NeuterSingularDualPlural
Nominativeśumbhitavat śumbhitavantī śumbhitavatī śumbhitavanti
Vocativeśumbhitavat śumbhitavantī śumbhitavatī śumbhitavanti
Accusativeśumbhitavat śumbhitavantī śumbhitavatī śumbhitavanti
Instrumentalśumbhitavatā śumbhitavadbhyām śumbhitavadbhiḥ
Dativeśumbhitavate śumbhitavadbhyām śumbhitavadbhyaḥ
Ablativeśumbhitavataḥ śumbhitavadbhyām śumbhitavadbhyaḥ
Genitiveśumbhitavataḥ śumbhitavatoḥ śumbhitavatām
Locativeśumbhitavati śumbhitavatoḥ śumbhitavatsu

Adverb -śumbhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria