Declension table of ?śumbhitavat

Deva

MasculineSingularDualPlural
Nominativeśumbhitavān śumbhitavantau śumbhitavantaḥ
Vocativeśumbhitavan śumbhitavantau śumbhitavantaḥ
Accusativeśumbhitavantam śumbhitavantau śumbhitavataḥ
Instrumentalśumbhitavatā śumbhitavadbhyām śumbhitavadbhiḥ
Dativeśumbhitavate śumbhitavadbhyām śumbhitavadbhyaḥ
Ablativeśumbhitavataḥ śumbhitavadbhyām śumbhitavadbhyaḥ
Genitiveśumbhitavataḥ śumbhitavatoḥ śumbhitavatām
Locativeśumbhitavati śumbhitavatoḥ śumbhitavatsu

Compound śumbhitavat -

Adverb -śumbhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria