Declension table of ?śumbhita

Deva

MasculineSingularDualPlural
Nominativeśumbhitaḥ śumbhitau śumbhitāḥ
Vocativeśumbhita śumbhitau śumbhitāḥ
Accusativeśumbhitam śumbhitau śumbhitān
Instrumentalśumbhitena śumbhitābhyām śumbhitaiḥ śumbhitebhiḥ
Dativeśumbhitāya śumbhitābhyām śumbhitebhyaḥ
Ablativeśumbhitāt śumbhitābhyām śumbhitebhyaḥ
Genitiveśumbhitasya śumbhitayoḥ śumbhitānām
Locativeśumbhite śumbhitayoḥ śumbhiteṣu

Compound śumbhita -

Adverb -śumbhitam -śumbhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria