Declension table of ?śumbhiṣyat

Deva

NeuterSingularDualPlural
Nominativeśumbhiṣyat śumbhiṣyantī śumbhiṣyatī śumbhiṣyanti
Vocativeśumbhiṣyat śumbhiṣyantī śumbhiṣyatī śumbhiṣyanti
Accusativeśumbhiṣyat śumbhiṣyantī śumbhiṣyatī śumbhiṣyanti
Instrumentalśumbhiṣyatā śumbhiṣyadbhyām śumbhiṣyadbhiḥ
Dativeśumbhiṣyate śumbhiṣyadbhyām śumbhiṣyadbhyaḥ
Ablativeśumbhiṣyataḥ śumbhiṣyadbhyām śumbhiṣyadbhyaḥ
Genitiveśumbhiṣyataḥ śumbhiṣyatoḥ śumbhiṣyatām
Locativeśumbhiṣyati śumbhiṣyatoḥ śumbhiṣyatsu

Adverb -śumbhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria