Declension table of ?śumbhiṣyat

Deva

MasculineSingularDualPlural
Nominativeśumbhiṣyan śumbhiṣyantau śumbhiṣyantaḥ
Vocativeśumbhiṣyan śumbhiṣyantau śumbhiṣyantaḥ
Accusativeśumbhiṣyantam śumbhiṣyantau śumbhiṣyataḥ
Instrumentalśumbhiṣyatā śumbhiṣyadbhyām śumbhiṣyadbhiḥ
Dativeśumbhiṣyate śumbhiṣyadbhyām śumbhiṣyadbhyaḥ
Ablativeśumbhiṣyataḥ śumbhiṣyadbhyām śumbhiṣyadbhyaḥ
Genitiveśumbhiṣyataḥ śumbhiṣyatoḥ śumbhiṣyatām
Locativeśumbhiṣyati śumbhiṣyatoḥ śumbhiṣyatsu

Compound śumbhiṣyat -

Adverb -śumbhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria