Declension table of ?śumbhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśumbhiṣyantī śumbhiṣyantyau śumbhiṣyantyaḥ
Vocativeśumbhiṣyanti śumbhiṣyantyau śumbhiṣyantyaḥ
Accusativeśumbhiṣyantīm śumbhiṣyantyau śumbhiṣyantīḥ
Instrumentalśumbhiṣyantyā śumbhiṣyantībhyām śumbhiṣyantībhiḥ
Dativeśumbhiṣyantyai śumbhiṣyantībhyām śumbhiṣyantībhyaḥ
Ablativeśumbhiṣyantyāḥ śumbhiṣyantībhyām śumbhiṣyantībhyaḥ
Genitiveśumbhiṣyantyāḥ śumbhiṣyantyoḥ śumbhiṣyantīnām
Locativeśumbhiṣyantyām śumbhiṣyantyoḥ śumbhiṣyantīṣu

Compound śumbhiṣyanti - śumbhiṣyantī -

Adverb -śumbhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria