सुबन्तावली ?शुम्भिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशुम्भिष्यन्ती शुम्भिष्यन्त्यौ शुम्भिष्यन्त्यः
सम्बोधनम्शुम्भिष्यन्ति शुम्भिष्यन्त्यौ शुम्भिष्यन्त्यः
द्वितीयाशुम्भिष्यन्तीम् शुम्भिष्यन्त्यौ शुम्भिष्यन्तीः
तृतीयाशुम्भिष्यन्त्या शुम्भिष्यन्तीभ्याम् शुम्भिष्यन्तीभिः
चतुर्थीशुम्भिष्यन्त्यै शुम्भिष्यन्तीभ्याम् शुम्भिष्यन्तीभ्यः
पञ्चमीशुम्भिष्यन्त्याः शुम्भिष्यन्तीभ्याम् शुम्भिष्यन्तीभ्यः
षष्ठीशुम्भिष्यन्त्याः शुम्भिष्यन्त्योः शुम्भिष्यन्तीनाम्
सप्तमीशुम्भिष्यन्त्याम् शुम्भिष्यन्त्योः शुम्भिष्यन्तीषु

समास शुम्भिष्यन्ति शुम्भिष्यन्ती

अव्यय ॰शुम्भिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria