सुबन्तावली ?शुम्भमथनी

Roma

स्त्रीएकद्विबहु
प्रथमाशुम्भमथनी शुम्भमथन्यौ शुम्भमथन्यः
सम्बोधनम्शुम्भमथनि शुम्भमथन्यौ शुम्भमथन्यः
द्वितीयाशुम्भमथनीम् शुम्भमथन्यौ शुम्भमथनीः
तृतीयाशुम्भमथन्या शुम्भमथनीभ्याम् शुम्भमथनीभिः
चतुर्थीशुम्भमथन्यै शुम्भमथनीभ्याम् शुम्भमथनीभ्यः
पञ्चमीशुम्भमथन्याः शुम्भमथनीभ्याम् शुम्भमथनीभ्यः
षष्ठीशुम्भमथन्याः शुम्भमथन्योः शुम्भमथनीनाम्
सप्तमीशुम्भमथन्याम् शुम्भमथन्योः शुम्भमथनीषु

समास शुम्भमथनि शुम्भमथनी

अव्यय ॰शुम्भमथनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria