सुबन्तावली ?शुम्भहननी

Roma

स्त्रीएकद्विबहु
प्रथमाशुम्भहननी शुम्भहनन्यौ शुम्भहनन्यः
सम्बोधनम्शुम्भहननि शुम्भहनन्यौ शुम्भहनन्यः
द्वितीयाशुम्भहननीम् शुम्भहनन्यौ शुम्भहननीः
तृतीयाशुम्भहनन्या शुम्भहननीभ्याम् शुम्भहननीभिः
चतुर्थीशुम्भहनन्यै शुम्भहननीभ्याम् शुम्भहननीभ्यः
पञ्चमीशुम्भहनन्याः शुम्भहननीभ्याम् शुम्भहननीभ्यः
षष्ठीशुम्भहनन्याः शुम्भहनन्योः शुम्भहननीनाम्
सप्तमीशुम्भहनन्याम् शुम्भहनन्योः शुम्भहननीषु

समास शुम्भहननि शुम्भहननी

अव्यय ॰शुम्भहननि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria