Declension table of ?śulkitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śulkitavatī | śulkitavatyau | śulkitavatyaḥ |
Vocative | śulkitavati | śulkitavatyau | śulkitavatyaḥ |
Accusative | śulkitavatīm | śulkitavatyau | śulkitavatīḥ |
Instrumental | śulkitavatyā | śulkitavatībhyām | śulkitavatībhiḥ |
Dative | śulkitavatyai | śulkitavatībhyām | śulkitavatībhyaḥ |
Ablative | śulkitavatyāḥ | śulkitavatībhyām | śulkitavatībhyaḥ |
Genitive | śulkitavatyāḥ | śulkitavatyoḥ | śulkitavatīnām |
Locative | śulkitavatyām | śulkitavatyoḥ | śulkitavatīṣu |