Declension table of ?śulkitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śulkitavat | śulkitavantī śulkitavatī | śulkitavanti |
Vocative | śulkitavat | śulkitavantī śulkitavatī | śulkitavanti |
Accusative | śulkitavat | śulkitavantī śulkitavatī | śulkitavanti |
Instrumental | śulkitavatā | śulkitavadbhyām | śulkitavadbhiḥ |
Dative | śulkitavate | śulkitavadbhyām | śulkitavadbhyaḥ |
Ablative | śulkitavataḥ | śulkitavadbhyām | śulkitavadbhyaḥ |
Genitive | śulkitavataḥ | śulkitavatoḥ | śulkitavatām |
Locative | śulkitavati | śulkitavatoḥ | śulkitavatsu |