Declension table of ?śulkitavat

Deva

MasculineSingularDualPlural
Nominativeśulkitavān śulkitavantau śulkitavantaḥ
Vocativeśulkitavan śulkitavantau śulkitavantaḥ
Accusativeśulkitavantam śulkitavantau śulkitavataḥ
Instrumentalśulkitavatā śulkitavadbhyām śulkitavadbhiḥ
Dativeśulkitavate śulkitavadbhyām śulkitavadbhyaḥ
Ablativeśulkitavataḥ śulkitavadbhyām śulkitavadbhyaḥ
Genitiveśulkitavataḥ śulkitavatoḥ śulkitavatām
Locativeśulkitavati śulkitavatoḥ śulkitavatsu

Compound śulkitavat -

Adverb -śulkitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria