Declension table of ?śulkitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śulkitavān | śulkitavantau | śulkitavantaḥ |
Vocative | śulkitavan | śulkitavantau | śulkitavantaḥ |
Accusative | śulkitavantam | śulkitavantau | śulkitavataḥ |
Instrumental | śulkitavatā | śulkitavadbhyām | śulkitavadbhiḥ |
Dative | śulkitavate | śulkitavadbhyām | śulkitavadbhyaḥ |
Ablative | śulkitavataḥ | śulkitavadbhyām | śulkitavadbhyaḥ |
Genitive | śulkitavataḥ | śulkitavatoḥ | śulkitavatām |
Locative | śulkitavati | śulkitavatoḥ | śulkitavatsu |