Declension table of ?śulkitā

Deva

FeminineSingularDualPlural
Nominativeśulkitā śulkite śulkitāḥ
Vocativeśulkite śulkite śulkitāḥ
Accusativeśulkitām śulkite śulkitāḥ
Instrumentalśulkitayā śulkitābhyām śulkitābhiḥ
Dativeśulkitāyai śulkitābhyām śulkitābhyaḥ
Ablativeśulkitāyāḥ śulkitābhyām śulkitābhyaḥ
Genitiveśulkitāyāḥ śulkitayoḥ śulkitānām
Locativeśulkitāyām śulkitayoḥ śulkitāsu

Adverb -śulkitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria