Declension table of ?śulkita

Deva

NeuterSingularDualPlural
Nominativeśulkitam śulkite śulkitāni
Vocativeśulkita śulkite śulkitāni
Accusativeśulkitam śulkite śulkitāni
Instrumentalśulkitena śulkitābhyām śulkitaiḥ
Dativeśulkitāya śulkitābhyām śulkitebhyaḥ
Ablativeśulkitāt śulkitābhyām śulkitebhyaḥ
Genitiveśulkitasya śulkitayoḥ śulkitānām
Locativeśulkite śulkitayoḥ śulkiteṣu

Compound śulkita -

Adverb -śulkitam -śulkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria