Declension table of ?śulkita

Deva

MasculineSingularDualPlural
Nominativeśulkitaḥ śulkitau śulkitāḥ
Vocativeśulkita śulkitau śulkitāḥ
Accusativeśulkitam śulkitau śulkitān
Instrumentalśulkitena śulkitābhyām śulkitaiḥ śulkitebhiḥ
Dativeśulkitāya śulkitābhyām śulkitebhyaḥ
Ablativeśulkitāt śulkitābhyām śulkitebhyaḥ
Genitiveśulkitasya śulkitayoḥ śulkitānām
Locativeśulkite śulkitayoḥ śulkiteṣu

Compound śulkita -

Adverb -śulkitam -śulkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria