Declension table of ?śulkayiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śulkayiṣyan | śulkayiṣyantau | śulkayiṣyantaḥ |
Vocative | śulkayiṣyan | śulkayiṣyantau | śulkayiṣyantaḥ |
Accusative | śulkayiṣyantam | śulkayiṣyantau | śulkayiṣyataḥ |
Instrumental | śulkayiṣyatā | śulkayiṣyadbhyām | śulkayiṣyadbhiḥ |
Dative | śulkayiṣyate | śulkayiṣyadbhyām | śulkayiṣyadbhyaḥ |
Ablative | śulkayiṣyataḥ | śulkayiṣyadbhyām | śulkayiṣyadbhyaḥ |
Genitive | śulkayiṣyataḥ | śulkayiṣyatoḥ | śulkayiṣyatām |
Locative | śulkayiṣyati | śulkayiṣyatoḥ | śulkayiṣyatsu |