Declension table of ?śulkayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śulkayiṣyantī | śulkayiṣyantyau | śulkayiṣyantyaḥ |
Vocative | śulkayiṣyanti | śulkayiṣyantyau | śulkayiṣyantyaḥ |
Accusative | śulkayiṣyantīm | śulkayiṣyantyau | śulkayiṣyantīḥ |
Instrumental | śulkayiṣyantyā | śulkayiṣyantībhyām | śulkayiṣyantībhiḥ |
Dative | śulkayiṣyantyai | śulkayiṣyantībhyām | śulkayiṣyantībhyaḥ |
Ablative | śulkayiṣyantyāḥ | śulkayiṣyantībhyām | śulkayiṣyantībhyaḥ |
Genitive | śulkayiṣyantyāḥ | śulkayiṣyantyoḥ | śulkayiṣyantīnām |
Locative | śulkayiṣyantyām | śulkayiṣyantyoḥ | śulkayiṣyantīṣu |