Declension table of ?śulkayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśulkayiṣyamāṇā śulkayiṣyamāṇe śulkayiṣyamāṇāḥ
Vocativeśulkayiṣyamāṇe śulkayiṣyamāṇe śulkayiṣyamāṇāḥ
Accusativeśulkayiṣyamāṇām śulkayiṣyamāṇe śulkayiṣyamāṇāḥ
Instrumentalśulkayiṣyamāṇayā śulkayiṣyamāṇābhyām śulkayiṣyamāṇābhiḥ
Dativeśulkayiṣyamāṇāyai śulkayiṣyamāṇābhyām śulkayiṣyamāṇābhyaḥ
Ablativeśulkayiṣyamāṇāyāḥ śulkayiṣyamāṇābhyām śulkayiṣyamāṇābhyaḥ
Genitiveśulkayiṣyamāṇāyāḥ śulkayiṣyamāṇayoḥ śulkayiṣyamāṇānām
Locativeśulkayiṣyamāṇāyām śulkayiṣyamāṇayoḥ śulkayiṣyamāṇāsu

Adverb -śulkayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria