Declension table of ?śulkayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśulkayiṣyamāṇam śulkayiṣyamāṇe śulkayiṣyamāṇāni
Vocativeśulkayiṣyamāṇa śulkayiṣyamāṇe śulkayiṣyamāṇāni
Accusativeśulkayiṣyamāṇam śulkayiṣyamāṇe śulkayiṣyamāṇāni
Instrumentalśulkayiṣyamāṇena śulkayiṣyamāṇābhyām śulkayiṣyamāṇaiḥ
Dativeśulkayiṣyamāṇāya śulkayiṣyamāṇābhyām śulkayiṣyamāṇebhyaḥ
Ablativeśulkayiṣyamāṇāt śulkayiṣyamāṇābhyām śulkayiṣyamāṇebhyaḥ
Genitiveśulkayiṣyamāṇasya śulkayiṣyamāṇayoḥ śulkayiṣyamāṇānām
Locativeśulkayiṣyamāṇe śulkayiṣyamāṇayoḥ śulkayiṣyamāṇeṣu

Compound śulkayiṣyamāṇa -

Adverb -śulkayiṣyamāṇam -śulkayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria