Declension table of ?śulkayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśulkayiṣyamāṇaḥ śulkayiṣyamāṇau śulkayiṣyamāṇāḥ
Vocativeśulkayiṣyamāṇa śulkayiṣyamāṇau śulkayiṣyamāṇāḥ
Accusativeśulkayiṣyamāṇam śulkayiṣyamāṇau śulkayiṣyamāṇān
Instrumentalśulkayiṣyamāṇena śulkayiṣyamāṇābhyām śulkayiṣyamāṇaiḥ śulkayiṣyamāṇebhiḥ
Dativeśulkayiṣyamāṇāya śulkayiṣyamāṇābhyām śulkayiṣyamāṇebhyaḥ
Ablativeśulkayiṣyamāṇāt śulkayiṣyamāṇābhyām śulkayiṣyamāṇebhyaḥ
Genitiveśulkayiṣyamāṇasya śulkayiṣyamāṇayoḥ śulkayiṣyamāṇānām
Locativeśulkayiṣyamāṇe śulkayiṣyamāṇayoḥ śulkayiṣyamāṇeṣu

Compound śulkayiṣyamāṇa -

Adverb -śulkayiṣyamāṇam -śulkayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria