Declension table of ?śulkayantī

Deva

FeminineSingularDualPlural
Nominativeśulkayantī śulkayantyau śulkayantyaḥ
Vocativeśulkayanti śulkayantyau śulkayantyaḥ
Accusativeśulkayantīm śulkayantyau śulkayantīḥ
Instrumentalśulkayantyā śulkayantībhyām śulkayantībhiḥ
Dativeśulkayantyai śulkayantībhyām śulkayantībhyaḥ
Ablativeśulkayantyāḥ śulkayantībhyām śulkayantībhyaḥ
Genitiveśulkayantyāḥ śulkayantyoḥ śulkayantīnām
Locativeśulkayantyām śulkayantyoḥ śulkayantīṣu

Compound śulkayanti - śulkayantī -

Adverb -śulkayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria