सुबन्तावली ?शुल्कसञ्ज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाशुल्कसञ्ज्ञः शुल्कसञ्ज्ञौ शुल्कसञ्ज्ञाः
सम्बोधनम्शुल्कसञ्ज्ञ शुल्कसञ्ज्ञौ शुल्कसञ्ज्ञाः
द्वितीयाशुल्कसञ्ज्ञम् शुल्कसञ्ज्ञौ शुल्कसञ्ज्ञान्
तृतीयाशुल्कसञ्ज्ञेन शुल्कसञ्ज्ञाभ्याम् शुल्कसञ्ज्ञैः शुल्कसञ्ज्ञेभिः
चतुर्थीशुल्कसञ्ज्ञाय शुल्कसञ्ज्ञाभ्याम् शुल्कसञ्ज्ञेभ्यः
पञ्चमीशुल्कसञ्ज्ञात् शुल्कसञ्ज्ञाभ्याम् शुल्कसञ्ज्ञेभ्यः
षष्ठीशुल्कसञ्ज्ञस्य शुल्कसञ्ज्ञयोः शुल्कसञ्ज्ञानाम्
सप्तमीशुल्कसञ्ज्ञे शुल्कसञ्ज्ञयोः शुल्कसञ्ज्ञेषु

समास शुल्कसञ्ज्ञ

अव्यय ॰शुल्कसञ्ज्ञम् ॰शुल्कसञ्ज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria