Declension table of ?śulkanīya

Deva

MasculineSingularDualPlural
Nominativeśulkanīyaḥ śulkanīyau śulkanīyāḥ
Vocativeśulkanīya śulkanīyau śulkanīyāḥ
Accusativeśulkanīyam śulkanīyau śulkanīyān
Instrumentalśulkanīyena śulkanīyābhyām śulkanīyaiḥ śulkanīyebhiḥ
Dativeśulkanīyāya śulkanīyābhyām śulkanīyebhyaḥ
Ablativeśulkanīyāt śulkanīyābhyām śulkanīyebhyaḥ
Genitiveśulkanīyasya śulkanīyayoḥ śulkanīyānām
Locativeśulkanīye śulkanīyayoḥ śulkanīyeṣu

Compound śulkanīya -

Adverb -śulkanīyam -śulkanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria