Declension table of śulka

Deva

NeuterSingularDualPlural
Nominativeśulkam śulke śulkāni
Vocativeśulka śulke śulkāni
Accusativeśulkam śulke śulkāni
Instrumentalśulkena śulkābhyām śulkaiḥ
Dativeśulkāya śulkābhyām śulkebhyaḥ
Ablativeśulkāt śulkābhyām śulkebhyaḥ
Genitiveśulkasya śulkayoḥ śulkānām
Locativeśulke śulkayoḥ śulkeṣu

Compound śulka -

Adverb -śulkam -śulkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria