Declension table of śulka

Deva

MasculineSingularDualPlural
Nominativeśulkaḥ śulkau śulkāḥ
Vocativeśulka śulkau śulkāḥ
Accusativeśulkam śulkau śulkān
Instrumentalśulkena śulkābhyām śulkaiḥ śulkebhiḥ
Dativeśulkāya śulkābhyām śulkebhyaḥ
Ablativeśulkāt śulkābhyām śulkebhyaḥ
Genitiveśulkasya śulkayoḥ śulkānām
Locativeśulke śulkayoḥ śulkeṣu

Compound śulka -

Adverb -śulkam -śulkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria