Declension table of ?śuktavat

Deva

NeuterSingularDualPlural
Nominativeśuktavat śuktavantī śuktavatī śuktavanti
Vocativeśuktavat śuktavantī śuktavatī śuktavanti
Accusativeśuktavat śuktavantī śuktavatī śuktavanti
Instrumentalśuktavatā śuktavadbhyām śuktavadbhiḥ
Dativeśuktavate śuktavadbhyām śuktavadbhyaḥ
Ablativeśuktavataḥ śuktavadbhyām śuktavadbhyaḥ
Genitiveśuktavataḥ śuktavatoḥ śuktavatām
Locativeśuktavati śuktavatoḥ śuktavatsu

Adverb -śuktavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria