Declension table of ?śuktavat

Deva

MasculineSingularDualPlural
Nominativeśuktavān śuktavantau śuktavantaḥ
Vocativeśuktavan śuktavantau śuktavantaḥ
Accusativeśuktavantam śuktavantau śuktavataḥ
Instrumentalśuktavatā śuktavadbhyām śuktavadbhiḥ
Dativeśuktavate śuktavadbhyām śuktavadbhyaḥ
Ablativeśuktavataḥ śuktavadbhyām śuktavadbhyaḥ
Genitiveśuktavataḥ śuktavatoḥ śuktavatām
Locativeśuktavati śuktavatoḥ śuktavatsu

Compound śuktavat -

Adverb -śuktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria