Declension table of śukta

Deva

NeuterSingularDualPlural
Nominativeśuktam śukte śuktāni
Vocativeśukta śukte śuktāni
Accusativeśuktam śukte śuktāni
Instrumentalśuktena śuktābhyām śuktaiḥ
Dativeśuktāya śuktābhyām śuktebhyaḥ
Ablativeśuktāt śuktābhyām śuktebhyaḥ
Genitiveśuktasya śuktayoḥ śuktānām
Locativeśukte śuktayoḥ śukteṣu

Compound śukta -

Adverb -śuktam -śuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria