Declension table of śukravisṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeśukravisṛṣṭiḥ śukravisṛṣṭī śukravisṛṣṭayaḥ
Vocativeśukravisṛṣṭe śukravisṛṣṭī śukravisṛṣṭayaḥ
Accusativeśukravisṛṣṭim śukravisṛṣṭī śukravisṛṣṭīḥ
Instrumentalśukravisṛṣṭyā śukravisṛṣṭibhyām śukravisṛṣṭibhiḥ
Dativeśukravisṛṣṭyai śukravisṛṣṭaye śukravisṛṣṭibhyām śukravisṛṣṭibhyaḥ
Ablativeśukravisṛṣṭyāḥ śukravisṛṣṭeḥ śukravisṛṣṭibhyām śukravisṛṣṭibhyaḥ
Genitiveśukravisṛṣṭyāḥ śukravisṛṣṭeḥ śukravisṛṣṭyoḥ śukravisṛṣṭīnām
Locativeśukravisṛṣṭyām śukravisṛṣṭau śukravisṛṣṭyoḥ śukravisṛṣṭiṣu

Compound śukravisṛṣṭi -

Adverb -śukravisṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria