सुबन्तावली ?शुक्रामन्थिनौ

Roma

पुमान्एकद्विबहु
प्रथमाशुक्रामन्थिनौः शुक्रामन्थिनावौ शुक्रामन्थिनावः
सम्बोधनम्शुक्रामन्थिनौः शुक्रामन्थिनावौ शुक्रामन्थिनावः
द्वितीयाशुक्रामन्थिनावम् शुक्रामन्थिनावौ शुक्रामन्थिनावः
तृतीयाशुक्रामन्थिनावा शुक्रामन्थिनौभ्याम् शुक्रामन्थिनौभिः
चतुर्थीशुक्रामन्थिनावे शुक्रामन्थिनौभ्याम् शुक्रामन्थिनौभ्यः
पञ्चमीशुक्रामन्थिनावः शुक्रामन्थिनौभ्याम् शुक्रामन्थिनौभ्यः
षष्ठीशुक्रामन्थिनावः शुक्रामन्थिनावोः शुक्रामन्थिनावाम्
सप्तमीशुक्रामन्थिनावि शुक्रामन्थिनावोः शुक्रामन्थिनौषु

अव्यय ॰शुक्रामन्थिनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria