सुबन्तावली ?शुक्लविश्राम

Roma

पुमान्एकद्विबहु
प्रथमाशुक्लविश्रामः शुक्लविश्रामौ शुक्लविश्रामाः
सम्बोधनम्शुक्लविश्राम शुक्लविश्रामौ शुक्लविश्रामाः
द्वितीयाशुक्लविश्रामम् शुक्लविश्रामौ शुक्लविश्रामान्
तृतीयाशुक्लविश्रामेण शुक्लविश्रामाभ्याम् शुक्लविश्रामैः शुक्लविश्रामेभिः
चतुर्थीशुक्लविश्रामाय शुक्लविश्रामाभ्याम् शुक्लविश्रामेभ्यः
पञ्चमीशुक्लविश्रामात् शुक्लविश्रामाभ्याम् शुक्लविश्रामेभ्यः
षष्ठीशुक्लविश्रामस्य शुक्लविश्रामयोः शुक्लविश्रामाणाम्
सप्तमीशुक्लविश्रामे शुक्लविश्रामयोः शुक्लविश्रामेषु

समास शुक्लविश्राम

अव्यय ॰शुक्लविश्रामम् ॰शुक्लविश्रामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria