सुबन्तावली शुक्लापाङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाशुक्लापाङ्गः शुक्लापाङ्गौ शुक्लापाङ्गाः
सम्बोधनम्शुक्लापाङ्ग शुक्लापाङ्गौ शुक्लापाङ्गाः
द्वितीयाशुक्लापाङ्गम् शुक्लापाङ्गौ शुक्लापाङ्गान्
तृतीयाशुक्लापाङ्गेन शुक्लापाङ्गाभ्याम् शुक्लापाङ्गैः शुक्लापाङ्गेभिः
चतुर्थीशुक्लापाङ्गाय शुक्लापाङ्गाभ्याम् शुक्लापाङ्गेभ्यः
पञ्चमीशुक्लापाङ्गात् शुक्लापाङ्गाभ्याम् शुक्लापाङ्गेभ्यः
षष्ठीशुक्लापाङ्गस्य शुक्लापाङ्गयोः शुक्लापाङ्गानाम्
सप्तमीशुक्लापाङ्गे शुक्लापाङ्गयोः शुक्लापाङ्गेषु

समास शुक्लापाङ्ग

अव्यय ॰शुक्लापाङ्गम् ॰शुक्लापाङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria