सुबन्तावली ?शुक्लाभिजातीय

Roma

पुमान्एकद्विबहु
प्रथमाशुक्लाभिजातीयः शुक्लाभिजातीयौ शुक्लाभिजातीयाः
सम्बोधनम्शुक्लाभिजातीय शुक्लाभिजातीयौ शुक्लाभिजातीयाः
द्वितीयाशुक्लाभिजातीयम् शुक्लाभिजातीयौ शुक्लाभिजातीयान्
तृतीयाशुक्लाभिजातीयेन शुक्लाभिजातीयाभ्याम् शुक्लाभिजातीयैः शुक्लाभिजातीयेभिः
चतुर्थीशुक्लाभिजातीयाय शुक्लाभिजातीयाभ्याम् शुक्लाभिजातीयेभ्यः
पञ्चमीशुक्लाभिजातीयात् शुक्लाभिजातीयाभ्याम् शुक्लाभिजातीयेभ्यः
षष्ठीशुक्लाभिजातीयस्य शुक्लाभिजातीययोः शुक्लाभिजातीयानाम्
सप्तमीशुक्लाभिजातीये शुक्लाभिजातीययोः शुक्लाभिजातीयेषु

समास शुक्लाभिजातीय

अव्यय ॰शुक्लाभिजातीयम् ॰शुक्लाभिजातीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria