Declension table of śukavāha

Deva

MasculineSingularDualPlural
Nominativeśukavāhaḥ śukavāhau śukavāhāḥ
Vocativeśukavāha śukavāhau śukavāhāḥ
Accusativeśukavāham śukavāhau śukavāhān
Instrumentalśukavāhena śukavāhābhyām śukavāhaiḥ śukavāhebhiḥ
Dativeśukavāhāya śukavāhābhyām śukavāhebhyaḥ
Ablativeśukavāhāt śukavāhābhyām śukavāhebhyaḥ
Genitiveśukavāhasya śukavāhayoḥ śukavāhānām
Locativeśukavāhe śukavāhayoḥ śukavāheṣu

Compound śukavāha -

Adverb -śukavāham -śukavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria