Declension table of śukatīrtha

Deva

NeuterSingularDualPlural
Nominativeśukatīrtham śukatīrthe śukatīrthāni
Vocativeśukatīrtha śukatīrthe śukatīrthāni
Accusativeśukatīrtham śukatīrthe śukatīrthāni
Instrumentalśukatīrthena śukatīrthābhyām śukatīrthaiḥ
Dativeśukatīrthāya śukatīrthābhyām śukatīrthebhyaḥ
Ablativeśukatīrthāt śukatīrthābhyām śukatīrthebhyaḥ
Genitiveśukatīrthasya śukatīrthayoḥ śukatīrthānām
Locativeśukatīrthe śukatīrthayoḥ śukatīrtheṣu

Compound śukatīrtha -

Adverb -śukatīrtham -śukatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria