Declension table of śukapura

Deva

NeuterSingularDualPlural
Nominativeśukapuram śukapure śukapurāṇi
Vocativeśukapura śukapure śukapurāṇi
Accusativeśukapuram śukapure śukapurāṇi
Instrumentalśukapureṇa śukapurābhyām śukapuraiḥ
Dativeśukapurāya śukapurābhyām śukapurebhyaḥ
Ablativeśukapurāt śukapurābhyām śukapurebhyaḥ
Genitiveśukapurasya śukapurayoḥ śukapurāṇām
Locativeśukapure śukapurayoḥ śukapureṣu

Compound śukapura -

Adverb -śukapuram -śukapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria