Declension table of śukanāsopadeśa

Deva

MasculineSingularDualPlural
Nominativeśukanāsopadeśaḥ śukanāsopadeśau śukanāsopadeśāḥ
Vocativeśukanāsopadeśa śukanāsopadeśau śukanāsopadeśāḥ
Accusativeśukanāsopadeśam śukanāsopadeśau śukanāsopadeśān
Instrumentalśukanāsopadeśena śukanāsopadeśābhyām śukanāsopadeśaiḥ śukanāsopadeśebhiḥ
Dativeśukanāsopadeśāya śukanāsopadeśābhyām śukanāsopadeśebhyaḥ
Ablativeśukanāsopadeśāt śukanāsopadeśābhyām śukanāsopadeśebhyaḥ
Genitiveśukanāsopadeśasya śukanāsopadeśayoḥ śukanāsopadeśānām
Locativeśukanāsopadeśe śukanāsopadeśayoḥ śukanāsopadeśeṣu

Compound śukanāsopadeśa -

Adverb -śukanāsopadeśam -śukanāsopadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria