सुबन्तावली ?शुकहरिता

Roma

स्त्रीएकद्विबहु
प्रथमाशुकहरिता शुकहरिते शुकहरिताः
सम्बोधनम्शुकहरिते शुकहरिते शुकहरिताः
द्वितीयाशुकहरिताम् शुकहरिते शुकहरिताः
तृतीयाशुकहरितया शुकहरिताभ्याम् शुकहरिताभिः
चतुर्थीशुकहरितायै शुकहरिताभ्याम् शुकहरिताभ्यः
पञ्चमीशुकहरितायाः शुकहरिताभ्याम् शुकहरिताभ्यः
षष्ठीशुकहरितायाः शुकहरितयोः शुकहरितानाम्
सप्तमीशुकहरितायाम् शुकहरितयोः शुकहरितासु

अव्यय ॰शुकहरितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria