सुबन्तावली ?शुकहरि

Roma

पुमान्एकद्विबहु
प्रथमाशुकहरिः शुकहरी शुकहरयः
सम्बोधनम्शुकहरे शुकहरी शुकहरयः
द्वितीयाशुकहरिम् शुकहरी शुकहरीन्
तृतीयाशुकहरिणा शुकहरिभ्याम् शुकहरिभिः
चतुर्थीशुकहरये शुकहरिभ्याम् शुकहरिभ्यः
पञ्चमीशुकहरेः शुकहरिभ्याम् शुकहरिभ्यः
षष्ठीशुकहरेः शुकहर्योः शुकहरीणाम्
सप्तमीशुकहरौ शुकहर्योः शुकहरिषु

समास शुकहरि

अव्यय ॰शुकहरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria