सुबन्तावली ?शुकबभ्रु आ

Roma

स्त्रीएकद्विबहु
प्रथमाशुकबभ्रु आ शुकबभ्रु ए शुकबभ्रु आः
सम्बोधनम्शुकबभ्रु ए शुकबभ्रु ए शुकबभ्रु आः
द्वितीयाशुकबभ्रु आम् शुकबभ्रु ए शुकबभ्रु आः
तृतीयाशुकबभ्रु अया शुकबभ्रु आभ्याम् शुकबभ्रु आभिः
चतुर्थीशुकबभ्रु आयै शुकबभ्रु आभ्याम् शुकबभ्रु आभ्यः
पञ्चमीशुकबभ्रु आयाः शुकबभ्रु आभ्याम् शुकबभ्रु आभ्यः
षष्ठीशुकबभ्रु आयाः शुकबभ्रु अयोः शुकबभ्रु आनाम्
सप्तमीशुकबभ्रु आयाम् शुकबभ्रु अयोः शुकबभ्रु आसु

अव्यय ॰शुकबभ्रु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria