Declension table of śuka

Deva

MasculineSingularDualPlural
Nominativeśukaḥ śukau śukāḥ
Vocativeśuka śukau śukāḥ
Accusativeśukam śukau śukān
Instrumentalśukena śukābhyām śukaiḥ śukebhiḥ
Dativeśukāya śukābhyām śukebhyaḥ
Ablativeśukāt śukābhyām śukebhyaḥ
Genitiveśukasya śukayoḥ śukānām
Locativeśuke śukayoḥ śukeṣu

Compound śuka -

Adverb -śukam -śukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria